Original

तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम् ।अब्रवीद्गगने तिष्ठन्सान्त्वपूर्वं प्रजापतिः ॥ २ ॥

Segmented

तम् रावणम् समासाद्य पुत्र-भ्रातृभिः आवृतम् अब्रवीद् गगने तिष्ठन् सान्त्व-पूर्वम् प्रजापतिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
पुत्र पुत्र pos=n,comp=y
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
गगने गगन pos=n,g=n,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s