Original

सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥ १९ ॥

Segmented

सो ऽहम् तासाम् विशेष-अर्थम् स्त्रियम् एकाम् विनिर्ममे यद् यत् प्रजानाम् प्रत्यङ्गम् विशिष्टम् तत् तद् उद्धृतम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
विशेष विशेष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
विनिर्ममे विनिर्मा pos=v,p=1,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
प्रत्यङ्गम् प्रत्यङ्ग pos=n,g=n,c=1,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उद्धृतम् उद्धृ pos=va,g=n,c=1,n=s,f=part