Original

तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा ।ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् ॥ १८ ॥

Segmented

तासाम् न अस्ति विशेषो हि दर्शने लक्षणे ऽपि वा ततो ऽहम् एकाग्र-मनाः ताः प्रजाः पर्यचिन्तयम्

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विशेषो विशेष pos=n,g=m,c=1,n=s
हि हि pos=i
दर्शने दर्शन pos=n,g=n,c=7,n=s
लक्षणे लक्षण pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
एकाग्र एकाग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
ताः तद् pos=n,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पर्यचिन्तयम् परिचिन्तय् pos=v,p=1,n=s,l=lan