Original

अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो ।एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ॥ १७ ॥

Segmented

अमर-इन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो एक-वर्णाः सम-आभाष एक-रूपाः च सर्वशः

Analysis

Word Lemma Parse
अमर अमर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
बह्व्यः बहु pos=a,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सृष्टाः सृज् pos=va,g=f,c=1,n=p,f=part
पुरा पुरा pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=1,n=p
सम सम pos=n,comp=y
आभाष आभाष pos=n,g=f,c=1,n=p
एक एक pos=n,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i