Original

तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ।शतक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम् ॥ १६ ॥

Segmented

तम् तु दृष्ट्वा तथा भूतम् प्राह देवः प्रजापतिः शतक्रतो किम् उत्कण्ठाम् करोषि स्मर दुष्कृतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
भूतम् भू pos=va,g=m,c=2,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
देवः देव pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
उत्कण्ठाम् उत्कण्ठा pos=n,g=f,c=2,n=s
करोषि कृ pos=v,p=2,n=s,l=lat
स्मर स्मृ pos=v,p=2,n=s,l=lot
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s