Original

एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः ।राम चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥ १५ ॥

Segmented

एतस्मिन्न् अन्तरे शक्रो दीनो भ्रष्ट-अम्बर-स्रजः राम चिन्ता-परीत-आत्मा ध्यान-तत्पर-ताम् गतः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
अम्बर अम्बर pos=n,comp=y
स्रजः स्रज pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
चिन्ता चिन्ता pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ध्यान ध्यान pos=n,comp=y
तत्पर तत्पर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part