Original

एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिः ।मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ॥ १४ ॥

Segmented

एवम् अस्तु इति तम् प्राह वाक्यम् देवः प्रजापतिः मुक्तः च इन्द्रजित् शक्रो गताः च त्रिदिवम् सुराः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=3,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
सुराः सुर pos=n,g=m,c=1,n=p