Original

सर्वो हि तपसा चैव वृणोत्यमरतां पुमान् ।विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥ १३ ॥

Segmented

सर्वो हि तपसा च एव वृणोति अमर-ताम् पुमान् विक्रमेण मया तु एतत् अमर-त्वम् प्रवर्तितम्

Analysis

Word Lemma Parse
सर्वो सर्व pos=n,g=m,c=1,n=s
हि हि pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
वृणोति वृ pos=v,p=3,n=s,l=lat
अमर अमर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part