Original

अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसंभवम् ।श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥ १० ॥

Segmented

अथ अब्रवीत् स तत्रस्थम् इन्द्रजित् पद्मसंभवम् श्रूयताम् या भवेत् सिद्धिः शतक्रतु-विमोक्षणे

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तत्रस्थम् तत्रस्थ pos=a,g=m,c=2,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
पद्मसंभवम् पद्मसंभव pos=n,g=m,c=2,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
या यद् pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
शतक्रतु शतक्रतु pos=n,comp=y
विमोक्षणे विमोक्षण pos=n,g=n,c=7,n=s