Original

जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै ।प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा ॥ १ ॥

Segmented

जिते महा-इन्द्रे ऽतिबले रावणस्य सुतेन वै प्रजापतिम् पुरस्कृत्य गता लङ्काम् सुराः तदा

Analysis

Word Lemma Parse
जिते जि pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
ऽतिबले अतिबल pos=a,g=m,c=7,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
सुतेन सुत pos=n,g=m,c=3,n=s
वै वै pos=i
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
गता गम् pos=va,g=m,c=1,n=p,f=part
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
सुराः सुर pos=n,g=m,c=1,n=p
तदा तदा pos=i