Original

तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः ॥ ९ ॥

Segmented

तस्य आश्रम-पद-स्थस्य बुद्धिः जज्ञे महात्मनः चरिष्ये नियतो धर्मम् धर्मो हि परमा गतिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
पद पद pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
चरिष्ये चर् pos=v,p=1,n=s,l=lrt
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s