Original

स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।अवर्धत महातेजा हुताहुतिरिवानलः ॥ ८ ॥

Segmented

स तु वैश्रवणः तत्र तपः-वन-गतः तदा अवर्धत महा-तेजाः हुत-आहुतिः इव अनलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अवर्धत वृध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हुत हु pos=va,comp=y,f=part
आहुतिः आहुति pos=n,g=m,c=1,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s