Original

तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः ।नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ॥ ६ ॥

Segmented

तस्मिञ् जाते तु संहृष्टः स बभूव पितामहः नाम च अस्य अकरोत् प्रीतः सार्धम् देव-ऋषिभिः तदा

Analysis

Word Lemma Parse
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s
नाम नामन् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सार्धम् सार्धम् pos=i
देव देव pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तदा तदा pos=i