Original

स तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम् ।जनयामास धर्मात्मा सर्वैर्ब्रह्मगुणैर्युतम् ॥ ५ ॥

Segmented

स तस्याम् वीर्य-सम्पन्नम् अपत्यम् परम-अद्भुतम् जनयामास धर्म-आत्मा सर्वैः ब्रह्म-गुणैः युतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
वीर्य वीर्य pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=2,n=s,f=part
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युतम् युत pos=a,g=m,c=2,n=s