Original

स देवगन्धर्वगणैरभिष्टुतस्तथैव सिद्धैः सह चारणैरपि ।गभस्तिभिः सूर्य इवौजसा वृतः पितुः समीपं प्रययौ श्रिया वृतः ॥ ३१ ॥

Segmented

स देव-गन्धर्व-गणैः अभिष्टुतस् तथा एव सिद्धैः सह चारणैः अपि गभस्तिभिः सूर्य इव ओजसा वृतः पितुः समीपम् प्रययौ श्रिया वृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
अभिष्टुतस् अभिष्टु pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
सह सह pos=i
चारणैः चारण pos=n,g=m,c=3,n=p
अपि अपि pos=i
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part