Original

काले काले विनीतात्मा पुष्पकेण धनेश्वरः ।अभ्यगच्छत्सुसंहृष्टः पितरं मातरं च सः ॥ ३० ॥

Segmented

काले काले विनीत-आत्मा पुष्पकेण धनेश्वरः अभ्यगच्छत् सु संहृष्टः पितरम् मातरम् च सः

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
विनीत विनी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुष्पकेण पुष्पक pos=n,g=n,c=3,n=s
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
सु सु pos=i
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s