Original

ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषिः ।ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् ॥ ३ ॥

Segmented

ज्ञात्वा तस्य तु तत् वृत्तम् भरद्वाजो महान् ऋषिः ददौ विश्रवसे भार्याम् स्वाम् सुताम् देववर्णिनीम्

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
विश्रवसे विश्रवस् pos=n,g=m,c=4,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
देववर्णिनीम् देववर्णिनी pos=n,g=f,c=2,n=s