Original

अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपः ।समुद्रपरिधानायां लङ्कायां विश्रवात्मजः ॥ २९ ॥

Segmented

अथ तत्र अवसत् प्रीतो धर्म-आत्मा नैरृत-अधिपः समुद्र-परिधानायाम् लङ्कायाम् विश्रवस्-आत्मजः

Analysis

Word Lemma Parse
अथ अथ pos=i
तत्र तत्र pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नैरृत नैरृत pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
समुद्र समुद्र pos=n,comp=y
परिधानायाम् परिधान pos=n,g=f,c=7,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
विश्रवस् विश्रवस् pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s