Original

नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा ।अचिरेणैककालेन संपूर्णा तस्य शासनात् ॥ २८ ॥

Segmented

नैरृतानाम् सहस्रैः तु हृष्टैः प्रमुदितैः सदा अचिरेण एक-कालेन सम्पूर्णा तस्य शासनात्

Analysis

Word Lemma Parse
नैरृतानाम् नैरृत pos=n,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
तु तु pos=i
हृष्टैः हृष् pos=va,g=n,c=3,n=p,f=part
प्रमुदितैः प्रमुद् pos=va,g=n,c=3,n=p,f=part
सदा सदा pos=i
अचिरेण अचिर pos=a,g=m,c=3,n=s
एक एक pos=n,comp=y
कालेन काल pos=n,g=m,c=3,n=s
सम्पूर्णा सम्पृ pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s