Original

एतच्छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः ।निवेशयामास तदा लङ्कां पर्वतमूर्धनि ॥ २७ ॥

Segmented

एतत् श्रुत्वा तु धर्म-आत्मा धर्मिष्ठम् वचनम् पितुः निवेशयामास तदा लङ्काम् पर्वत-मूर्ध्नि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्मिष्ठम् धर्मिष्ठ pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
निवेशयामास निवेशय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
पर्वत पर्वत pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s