Original

स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम् ।निर्दोषस्तत्र ते वासो न च बाधास्ति कस्यचित् ॥ २६ ॥

Segmented

स त्वम् तत्र निवासाय रोचयस्व मतिम् स्वकाम् निर्दोषः तत्र ते वासो न च बाधा अस्ति कस्यचित्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
निवासाय निवास pos=n,g=m,c=4,n=s
रोचयस्व रोचय् pos=v,p=2,n=s,l=lot
मतिम् मति pos=n,g=f,c=2,n=s
स्वकाम् स्वक pos=a,g=f,c=2,n=s
निर्दोषः निर्दोष pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वासो वास pos=n,g=m,c=1,n=s
pos=i
pos=i
बाधा बाधा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s