Original

रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा ।राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ॥ २५ ॥

Segmented

रमणीया पुरी सा हि रुक्म-वैडूर्य-तोरणा राक्षसैः सा परित्यक्ता पुरा विष्णु-भय-अर्दितैः शून्या रक्षः-गणैः सर्वै रसातल-तलम् गतैः

Analysis

Word Lemma Parse
रमणीया रमणीय pos=a,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
रुक्म रुक्म pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
तोरणा तोरण pos=n,g=f,c=1,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
परित्यक्ता परित्यज् pos=va,g=f,c=1,n=s,f=part
पुरा पुरा pos=i
विष्णु विष्णु pos=n,comp=y
भय भय pos=n,comp=y
अर्दितैः अर्दय् pos=va,g=m,c=3,n=p,f=part
शून्या शून्य pos=a,g=f,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सर्वै सर्व pos=n,g=m,c=3,n=p
रसातल रसातल pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
गतैः गम् pos=va,g=m,c=3,n=p,f=part