Original

लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ॥ २४ ॥

Segmented

लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा राक्षसानाम् निवास-अर्थम् यथा इन्द्रस्य अमरावती

Analysis

Word Lemma Parse
लङ्का लङ्का pos=n,g=f,c=1,n=s
नाम नाम pos=i
पुरी पुरी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
निवास निवास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
अमरावती अमरावती pos=n,g=f,c=1,n=s