Original

तत्पश्य भगवन्कंचिद्देशं वासाय नः प्रभो ।न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ॥ २२ ॥

Segmented

तत् पश्य भगवन् कंचिद् देशम् वासाय नः प्रभो न च पीडा भवेद् यत्र प्राणिनो यस्य कस्यचित्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
वासाय वास pos=n,g=m,c=4,n=s
नः मद् pos=n,g=,c=6,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
pos=i
pos=i
पीडा पीडा pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यत्र यत्र pos=i
प्राणिनो प्राणिन् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s