Original

गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम् ।धनेशः पितरं प्राह विनयात्प्रणतो वचः ॥ २० ॥

Segmented

गतेषु ब्रह्म-पूर्वेषु देवेषु अथ नभस्तलम् धनेशः पितरम् प्राह विनयात् प्रणतो वचः

Analysis

Word Lemma Parse
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
पूर्वेषु पूर्व pos=n,g=m,c=7,n=p
देवेषु देव pos=n,g=m,c=7,n=p
अथ अथ pos=i
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s
धनेशः धनेश pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
विनयात् विनय pos=n,g=m,c=5,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s