Original

सत्यवाञ्शीलवान्दक्षः स्वाध्यायनिरतः शुचिः ।सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥

Segmented

सत्यवाञ् शीलवान् दक्षः स्वाध्याय-निरतः शुचिः सर्व-भोगेषु असंसक्तः नित्यम् धर्म-परायणः

Analysis

Word Lemma Parse
सत्यवाञ् सत्यवन्त् pos=n,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
दक्षः दक्ष pos=a,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भोगेषु भोग pos=n,g=m,c=7,n=p
असंसक्तः असंसक्त pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s