Original

स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम् ।कृतकृत्या वयं तात दत्त्वा तव महावरम् ॥ १९ ॥

Segmented

स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् कृतकृत्या वयम् तात दत्त्वा तव महा-वरम्

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामः गम् pos=v,p=1,n=p,l=lrt
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
यथागतम् यथागत pos=a,g=m,c=2,n=s
कृतकृत्या कृतकृत्य pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
दत्त्वा दा pos=vi
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
वरम् वर pos=n,g=m,c=2,n=s