Original

एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम् ।प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ॥ १८ ॥

Segmented

एतत् च पुष्पकम् नाम विमानम् सूर्य-संनिभम् प्रतिगृह्णीष्व यान-अर्थम् त्रिदशैः सम-ताम् व्रज

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
नाम नाम pos=i
विमानम् विमान pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
यान यान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot