Original

तत्कृतं गच्छ धर्मज्ञ धनेशत्वमवाप्नुहि ।यमेन्द्रवरुणानां हि चतुर्थोऽद्य भविष्यसि ॥ १७ ॥

Segmented

तद्-कृतम् गच्छ धर्म-ज्ञ धनेश-त्वम् अवाप्नुहि यम-इन्द्र-वरुणानाम् हि चतुर्थो ऽद्य भविष्यसि

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
धनेश धनेश pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot
यम यम pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुणानाम् वरुण pos=n,g=m,c=6,n=p
हि हि pos=i
चतुर्थो चतुर्थ pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt