Original

अहं हि लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।यमेन्द्रवरुणानां हि पदं यत्तव चेप्सितम् ॥ १६ ॥

Segmented

अहम् हि लोकपालानाम् चतुर्थम् स्रष्टुम् उद्यतः यम-इन्द्र-वरुणानाम् हि पदम् यत् तव च ईप्सितम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
लोकपालानाम् लोकपाल pos=n,g=m,c=6,n=p
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
स्रष्टुम् सृज् pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुणानाम् वरुण pos=n,g=m,c=6,n=p
हि हि pos=i
पदम् पद pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part