Original

ततोऽब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ॥ १५ ॥

Segmented

ततो ऽब्रवीद् वैश्रवणम् परितुष्टेन चेतसा ब्रह्मा सुर-गणैः सार्धम् बाढम् इति एव हृष्ट-वत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वैश्रवणम् वैश्रवण pos=n,g=m,c=2,n=s
परितुष्टेन परितुष् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i