Original

परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत ।वरं वृणीष्व भद्रं ते वरार्हस्त्वं हि मे मतः ॥ १३ ॥

Segmented

परितुष्टो ऽस्मि ते वत्स कर्मणा अनेन सुव्रत वरम् वृणीष्व भद्रम् ते वर-अर्हः त्वम् हि मे मतः

Analysis

Word Lemma Parse
परितुष्टो परितुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर वर pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part