Original

अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ॥ १२ ॥

Segmented

अथ प्रीतो महा-तेजाः स इन्द्रैः सुर-गणैः सह गत्वा तस्य आश्रम-पदम् ब्रह्मा इदम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i
गत्वा गम् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan