Original

जलाशी मारुताहारो निराहारस्तथैव च ।एवं वर्षसहस्राणि जग्मुस्तान्येव वर्षवत् ॥ ११ ॥

Segmented

जल-आशी मारुत-आहारः निराहारः तथा एव च एवम् वर्ष-सहस्राणि जग्मुः तानि एव वर्ष-वत्

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
मारुत मारुत pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
निराहारः निराहार pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
एवम् एवम् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=1,n=p
एव एव pos=i
वर्ष वर्ष pos=n,comp=y
वत् वत् pos=i