Original

स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।पूर्णे वर्षसहस्रे तु तं तं विधिमवर्तत ॥ १० ॥

Segmented

स तु वर्ष-सहस्राणि तपः तप्त्वा महा-वने पूर्णे वर्ष-सहस्रे तु तम् तम् विधिम् अवर्तत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan