Original

अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः ।अचिरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥

Segmented

अथ पुत्रः पुलस्त्यस्य विश्रवा मुनि-पुंगवः अचिरेण एव कालेन पिता इव तपसि स्थितः

Analysis

Word Lemma Parse
अथ अथ pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुलस्त्यस्य पुलस्त्य pos=n,g=m,c=6,n=s
विश्रवा विश्रवस् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part