Original

विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ।द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम् ॥ ९ ॥

Segmented

विषादो न च कर्तव्यः शीघ्रम् वाहय मे रथम् द्विः खलु त्वाम् ब्रवीमि अद्य यावत् अन्तम् नयस्व माम्

Analysis

Word Lemma Parse
विषादो विषाद pos=n,g=m,c=1,n=s
pos=i
pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
शीघ्रम् शीघ्रम् pos=i
वाहय वाहय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
द्विः द्विस् pos=i
खलु खलु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
यावत् यावत् pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
नयस्व नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s