Original

अहमिन्द्रं वधिष्यामि वरुणं धनदं यमम् ।त्रिदशान्विनिहत्याशु स्वयं स्थास्याम्यथोपरि ॥ ८ ॥

Segmented

अहम् इन्द्रम् वधिष्यामि वरुणम् धनदम् यमम् त्रिदशान् विनिहत्य आशु स्वयम् स्थास्यामि अथ उपरि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
वरुणम् वरुण pos=n,g=m,c=2,n=s
धनदम् धनद pos=n,g=m,c=2,n=s
यमम् यम pos=n,g=m,c=2,n=s
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
विनिहत्य विनिहन् pos=vi
आशु आशु pos=i
स्वयम् स्वयम् pos=i
स्थास्यामि स्था pos=v,p=1,n=s,l=lrt
अथ अथ pos=i
उपरि उपरि pos=i