Original

क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह ।परसैन्यस्य मध्येन यावदन्तं नयस्व माम् ॥ ६ ॥

Segmented

क्रोधात् सूतम् च दुर्धर्षः स्यन्दन-स्थम् उवाच ह पर-सैन्यस्य मध्येन यावत् अन्तम् नयस्व माम्

Analysis

Word Lemma Parse
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
स्यन्दन स्यन्दन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
पर पर pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
यावत् यावत् pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
नयस्व नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s