Original

स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे ।क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् ॥ ५ ॥

Segmented

स तु दृष्ट्वा बलम् सर्वम् निहतम् रावणो रणे क्रोधम् अभ्यागमत् तीव्रम् महा-नादम् च मुक्तवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
निहतम् निहन् pos=va,g=n,c=2,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
अभ्यागमत् अभ्यागम् pos=v,p=3,n=s,l=lun
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
pos=i
मुक्तवान् मुच् pos=va,g=m,c=1,n=s,f=part