Original

इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ।तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ४ ॥

Segmented

इन्द्रः च रावणः च एव रावणि च महा-बलः तस्मिन् तमः-जाल-वृते मोहम् ईयुः न ते त्रयः

Analysis

Word Lemma Parse
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
रावणि रावणि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तमः तमस् pos=n,comp=y
जाल जाल pos=n,comp=y
वृते वृ pos=va,g=m,c=7,n=s,f=part
मोहम् मोह pos=n,g=m,c=2,n=s
ईयुः pos=v,p=3,n=p,l=lit
pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p