Original

अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।यदमरसमविक्रम त्वया त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ३८ ॥

Segmented

अतिबल-सदृशैः पराक्रमैः तैः मम कुल-मान-विवर्धनम् कृतम् यद् अमर-सम-विक्रम त्वया त्रिदश-पतिः त्रिदशाः च निर्जिताः

Analysis

Word Lemma Parse
अतिबल अतिबल pos=a,comp=y
सदृशैः सदृश pos=a,g=m,c=3,n=p
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
कुल कुल pos=n,comp=y
मान मान pos=n,comp=y
विवर्धनम् विवर्धन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यद् यत् pos=i
अमर अमर pos=n,comp=y
सम सम pos=n,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
त्रिदश त्रिदश pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
pos=i
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part