Original

अथ रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ।भवनमभि ततो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ३७ ॥

Segmented

अथ रण-विगत-ज्वरः प्रभुः विजयम् अवाप्य निशाचर-अधिपः भवनम् अभि ततो जगाम हृष्टः स्व-सुतम् अवाप्य च वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
रण रण pos=n,comp=y
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
निशाचर निशाचर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
अभि अभि pos=i
ततो ततस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan