Original

स दैवतबलात्तस्मान्निवृत्तो रणकर्मणः ।तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता दशाननः ॥ ३६ ॥

Segmented

स दैवत-बलात् तस्मात् निवृत्तः रण-कर्मणः तत् श्रुत्वा रावणेः वाक्यम् स्वस्थ-चेताः दशाननः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दैवत दैवत pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
रण रण pos=n,comp=y
कर्मणः कर्मन् pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रावणेः रावणि pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्वस्थ स्वस्थ pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s