Original

अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ।स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः ॥ ३४ ॥

Segmented

अयम् हि सुर-सैन्यस्य त्रैलोक्यस्य च यः प्रभुः स गृहीतो मया शक्रो भग्न-मानाः सुराः कृताः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
सुर सुर pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गृहीतो ग्रह् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
मानाः मान pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part