Original

आगच्छ तात गच्छावो निवृत्तं रणकर्म तत् ।जितं ते विदितं भोऽस्तु स्वस्थो भव गतज्वरः ॥ ३३ ॥

Segmented

आगच्छ तात गच्छावो निवृत्तम् रण-कर्म तत् जितम् ते विदितम् भो ऽस्तु स्वस्थो भव गत-ज्वरः

Analysis

Word Lemma Parse
आगच्छ आगम् pos=v,p=2,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
गच्छावो गम् pos=v,p=1,n=d,l=lat
निवृत्तम् निवृत् pos=va,g=n,c=1,n=s,f=part
रण रण pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
भो भो pos=i
ऽस्तु अस् pos=v,p=3,n=s,l=lot
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
गत गम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s