Original

तं तु दृष्ट्वा परिश्रान्तं प्रहारैर्जर्जरच्छविम् ।रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥ ३२ ॥

Segmented

तम् तु दृष्ट्वा परिश्रान्तम् प्रहारैः जर्जर-छवि रावणिः पितरम् युद्धे अदर्शन-स्थः ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
परिश्रान्तम् परिश्रम् pos=va,g=m,c=2,n=s,f=part
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
जर्जर जर्जर pos=a,comp=y
छवि छवि pos=n,g=m,c=2,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
अदर्शन अदर्शन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s