Original

रावणस्तु समासाद्य वस्वादित्यमरुद्गणान् ।न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः ॥ ३१ ॥

Segmented

रावणः तु समासाद्य वसु-आदित्य-मरुत्-गणान् न शशाक रणे स्थातुम् न योद्धुम् शस्त्र-पीडितः

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
तु तु pos=i
समासाद्य समासादय् pos=vi
वसु वसु pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
मरुत् मरुत् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
स्थातुम् स्था pos=vi
pos=i
योद्धुम् युध् pos=vi
शस्त्र शस्त्र pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part