Original

एतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा ।अभ्यद्रवन्सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः ॥ ३० ॥

Segmented

एतस्मिन्न् अन्तरे च अपि सर्वे सुर-गणाः तदा अभ्यद्रवन् सु संक्रुद्धाः रावणम् शस्त्र-वृष्टिभिः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तदा तदा pos=i
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
सु सु pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p