Original

तस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः ।अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ३ ॥

Segmented

तस्मिन् तु तमसा नद्धे सर्वे ते देव-राक्षसाः अन्योन्यम् न अभ्यजानन्त युध्यमानाः परस्परम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
नद्धे नह् pos=va,g=m,c=7,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
अभ्यजानन्त अभिज्ञा pos=v,p=3,n=p,l=lan
युध्यमानाः युध् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s